SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ४० जिणपवयणपडिकुटुं दुष्टुं गरिहामि तं पावं ॥५०॥ मिच्छत्ततमंधेणं अरिहंताइसु अवनवयणं जं । अन्नाणेण विरहअं इहि गरिहामि तं पावं ॥५१॥ सुअधम्मसंघसाहुसु पावं पडिणोअयाइ जं रइअं। अन्नेसु अ पावेसुं इण्हि गरिहामि तं पावं ॥ ५२ ॥ अन्नेसु अ जीवेसु मित्तीकरुणाइगोअरेसु कयं । परिआवणाइ दुक्खं इहि गरिहामि तं पावं ॥५३॥ जं मणवयकाएहिं कयकारिअअणुमईहिं आयरिश्र । धम्मविरुद्धमसुद्ध सव्वं गरिहामि तं पावं ॥५४॥ चतुःशरणगमनेन-चतुःशरणाङ्गीकारेण सश्चितं-राशीकृतं यत्सुचरितं--पुण्यं तेन योऽसौ रोमाञ्चो-रोमोल्लासस्तेनाश्चितं-भूषितं शरीरं यस्य स तथा, चतुःशरणगमनार्जितसुकृतवशात् कंटकितगात्र इत्यर्थः, तथा कृतानि-इहभवेऽन्यभवे च विहितानि यानि दुष्कृतानि-पापकृत्यानि तेषां गर्दा-गुरुसमक्षं हा दुटु कय'मित्यादिनिन्दा तया योऽसौ अशुभकर्मक्षयः-पापकर्मापगमः तत्र कांक्षिरः-आकांक्षावान् भणति, दुष्कृतगर्हातो यः पापापगमो भवति तमात्मनः समभिलषन् एवं वक्ष्यमाणं वदतीत्यर्थः ॥ ४६॥ ___ यच्च भणति तदाह-इह-अस्मिन् भवे यत्कृतं तदिहभविकं, अन्यस्मिन् भवे भवमन्यभविकं अतीतभविष्यद्भवसंभवमित्यर्थो, मिथ्यात्वप्रवत्तनं-कुतीर्थिकदानसन्मानतद्दे
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy