________________
सुरसुखं 'तावस जा जोइसिआ चरगपरिव्वाय बंभलोगो जा' इत्याद्यैर्वहुभिः कपिलादिभिरिव लब्धं, यद्वा अनेकः भव्यैः प्राप्तेन धर्मेण नरसुरसुखानि लब्धानि, अभव्यश्च अप्राप्तेनापि तेन, तेषामप्यागमे केवल क्रियादिवलेन नवमवेयकं यावद्गमनश्रवणात् , मोक्षसुखं पुनर्यन धर्मण प्राप्तेनैव प्राप्यते, नान्यथा, मरुदेवाप्रभृतयोऽपि भावतश्चारित्रपरिणाम प्राप्यैव मोक्षं जग्मुरिति, नवरि-पुनः स धर्मों मम शरणं भवतु । अथ व्याख्यान्तरं-पात्रेण-ज्ञातिकुलसौभाग्यादिगुणयुक्तेन तथा अपात्रेणापि-गुणवियुक्तेन दारिद्रयाधुपहतेनापि प्राप्तानि-लब्धानि येन कारणेन नरसुरसुखानिमनुजदेवसमृद्धयः, तत्र पात्रेण ऋजुत्वादिगुणवता वरुणसारथिमित्रेणैव नरसुखं-विदेहेषु सुकुलोत्पत्त्यादिकं यथा प्राप्तं, अपात्रेण-दौःस्थ्याक्रांतेन कौशाम्ब्यामार्यसुहस्तिप्रवजितसम्प्रतिराजजीवद्रमकेणेव, पात्रेण सुरसुखं वसुदेवपूर्वभवनंदिषेणेनेव प्राप्तं, च एवकारार्थो भिन्नक्रमश्च पात्रेणेत्यत्र योज्यते, ततश्चायमर्थः नवरं-केवलं मोक्षसुखं-शिवशर्म पुनः पात्रेणैव चारित्रधर्माधारभूततथाभव्यत्वगुणलक्षणेनैव प्राप्यते. यस्य धर्मस्य प्राप्तेनैवेति शेषः, नान्यथेति, स धर्मो मम शरणं भवतु ॥४३॥ ' निर्दलितानि-विदारितानि तत्कत जनेभ्यः कलुषाणिमलिनानि कर्माणि येन धर्मेण स तथा, निधूतसर्वपाप इत्यर्थः,