________________
पश्चापि ततश्च ते पश्चापि साधव उच्यन्ते, तत्कार्यकरणात् , तस्मात्साधुभणितेन-साधुसत्कोच्चारेण गृहीतास्ते सर्वेऽप्यतीतानागतवर्तमानकालभाविनोऽत्राधिकारे मम शरणं भवेयुरिति ॥४०॥ उक्तं तृतीयं शरणं, अथ चतुर्थं शरणमाहपडिवन्नसाहुसरणो सरणं काउं पुणोऽवि जिणधम्म । पहरिसरोमंचपवंचकंचुअंचियतणू भणति ॥ ४१ ॥ पवरसुकरहिं पत्तं पत्तेहिवि नवरि केहिवि न पत्तं । तं केवलिपन्नत्तं धम्म सरणं पवन्नोऽहं ।। ४२॥ पत्तेण अपत्तेण य पत्ताणि अ जेण नरसुरसुहाणि । मुक्खसुहं पुण पत्तेण नवरि धम्मा स मे सरणं ॥४३॥ निद्दलिअकलुसकम्मो कयमुहजम्मो खलीकयअहम्मो। पमुहपरिणामरम्मो सरणं मे होउ जिणधम्मो ॥४४॥ कालत्तएविन मयं जम्मणजरमरणवाहिसयस(सु)मयं । अमयं व बहुमयं जिणमयं च,
शरणं (धम्म) पवन्नोऽहं ।। ४५॥ पसमिअकामपमोहं दिहादिहेसु न कलिअविरोहं । सिवसुखफलयममोहं धम्म सरणं पवन्नोऽहं ॥४६ ॥ नरयगडगमणरोहं गुणसंदोहं पवाइनिक्खोऽहं । निहणियवम्महजोहं धम्म सरणं पवन्नोऽहं ॥४७॥ भासुरसुवन्नसुन्दर-रयणालंकारगारवमहग्छ । निहिमिव दोगचहरं धम्म जिणदेसिअं वंदे ॥४८॥