SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अथ कृतार्हच्छरणो विशेषेण तेषां नमस्कारमाह-'उझि' त्ति, उज्झितानि--त्यक्तानि जरामरणानि यैस्तत्कारणकर्मरहितत्वात्ते उज्झितजरामरणास्तेभ्यः, समस्तानि--सम्पूर्णानि यानि दुःखानि तैरार्ता ऋता वा--पीडिता ये सत्त्वाः-प्राणिनस्तेषां शरण्याः--शरणे साधवस्तेभ्यः, यद्वा समाप्तं -निष्ठां गतं दुःखं येषां ते समाप्तदुःखाः, तथा आर्ता--जन्मजरामरणादिदुःखैः पीडिता ये सवास्तेषां शरण्याः, समाप्तदुःखाश्च ते आर्तसत्त्वशरण्याश्चेति विशेषणकर्मधारयः तेभ्यः, तथा त्रिभुवनजनानां सुखं ददति निजावतारेणेति त्रिभुवनजनसुखदास्तेभ्यः, सर्वत्र चतुयथें षष्ठी 'छट्ठीविभत्तीइ भण्णइ चउत्थी' इति प्राकृतसूत्रबलात् , तेभ्यः--पूर्वोक्तगुणेभ्योऽहद्भ्यो नमो-नमस्कारोऽस्तु ॥ २२ ॥ अथ द्वितीयं शरणं यथा प्रतिपद्यते तथाऽऽह अरिहंतसरण-मलसुद्धिलद्ध(सुवि)सुद्ध-सिद्धबहुमाणो । पणय-सिररहअ-करकमल सेहरो सहरिसं भणह ॥२३॥ कम्मलुक्खयसिद्धा साहाविअ-नाणदंसणसमिद्धा । सव्वट्ठलडिसिद्धा ते सिडा हुँतु मे सरणं॥ २४ ॥ तिअलोय-मत्थयत्था परमपयत्था अचिंतसामत्था। मंगलसिद्ध पयत्था सिद्धा सरणं सुहपसत्था ॥ २५ ॥
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy