SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १७ मूलुक्खय(मूलक्खए)-पडिवक्खा अमूहलक्खा सजोगिपञ्चक्खा । साहाविअत्तसुक्खा सिद्धा सरणं परममुक्खा ॥२६॥ पडिपिल्लिअ-पडिणीआ समग्ग-झाणग्गि-दड्डभवबीआ। जोईसरसरणीया सिडा सरणं सुमरणीआ॥२७॥ पाविअपरमाणंदागुणनिस्संदा विदिन्न(भिन्न)भवकंदा। लहुईकयरविचंदा सिडा सरणं खविअदंदा ॥ २८ ॥ उवलड-परमबंभा दुल्लहलंभा विमुक्कसंरंभा। भुवणघर-धरणखंभा सिद्धा सरणं निरारंभा॥२९॥ ___ 'अरिहंत'त्ति अर्हन्तां शरणमहच्छरणं तेन पूर्वोक्तेन या मलस्य-कर्मरजसः शुद्धिस्तया लब्धः शुद्धो-निर्मल: सिद्धान् प्रति बहुमानो-भक्तियन स तथा, 'सुविसुद्ध'त्ति पाठे तु सुष्ठु-अतिशयेन विशुद्धो-निमल इत्यथः, पुनः किंभूतः -प्रणतं-भक्तिवशेन नम्रीभूतं यच्छिरस्तत्र रचितः करकमलाभ्यां शेखरो येन स तथा, एवंभूतः सन् सहर्ष भणति ॥ २३ ॥ ___ यच्चायं भणति तद्गाथाषट्केनाह-'कम्मट्ट'त्ति, कर्माष्टकक्षयेण सिद्धाः-प्रसिद्धाः ते तीर्थसिद्धादिभेदेन पञ्चदशधा, तानाह-तीर्थसिद्धाः प्रसन्नचन्द्रसनत्कुमारादयः १ अतीर्थसिद्धा मरुदेव्यादिकाः २ गृहलिङ्गसिद्धाः पुण्याढयादिकाः ३ अन्य
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy