________________
'अह सो' त्ति, अथ सः-शरणप्रतिपत्ता चतुर्विधसङ्घस्यान्यतमो जीवः, कथंभूतो ?-जिनेषु भक्तिस्तस्या भरःप्राबल्यं तस्माज्जिनभक्तिभरात 'उत्थरंत'त्ति अवस्तृणन्-- उदयं गच्छन् योऽसौ रोमाञ्चः स एव शरीरावारकत्वात्कञ्चुको रोमाञ्चकंचुकस्तेन करालः -अन्तरङ्गशत्रूणां भीषणः, तथा प्रकृष्टो हर्षः प्रहषः तस्माद्यत्प्रणतं--प्रणामस्तेन उन्मिश्रं-व्याकुलं यथा भवति एवं, यद्वा प्रहर्षवशाद्योऽसौ प्रणय:-आनन्दाश्र-गद्गदस्वरस्तेनोन्मित्रं, क्रियाविशेषणमेतत्, तथा शिरसि-- मस्तके कृताञ्जलिः कृतकरकुड्मलः सन् भणति ॥ १२ ॥ अर्हच्छरणमङ्गीकुर्वन् यदसौ भणति तद्गाथादशकेनाहरागद्दोसारीणं हंता कम्मट्ठगाइ अरिहंता। विसयकसायारीणं अरिहंता हुंतु मे सरणं ॥ १३ ॥ रायसिरिमवकमि(सित्तातवचरणं उच्चरं अणुचरिता। केवलसिरिमरिहंता अरिहंता हुतु मे सरणं ॥ १४ ॥ थव(थुइ)वंदणमरिहंता अमरिंद-नरिंद पूअमरिहंता। सासय-सुहमरहंता अरिहंता हुंतु मे सरणं ॥१५॥ परमणगयं मुणंता जोइंद-महिंद-झाणमरिहता। धम्मकहं अरहंता अरिहंता हुतु मे सरणं ॥ १६ ॥ सव्वजिआणमहिंसं अरहंता सञ्चवयणमरहंता। भव्वयमरहंता अरिहंता हुंतु मे सरणं ॥ १७ ॥