________________
११
ओसरणमवसरित्ता चउतीसं अइसए निसेवित्ता । धम्मकहं च कहित्ता (कहंता) अरिहंता हुंतु मे सरणं । १८ । गाइ गिराणेगे संदेहे देहिणं समं छित्ता (समुच्छित्ता)। तिहुअणमणुसासंता अरिहंता हुंतु मे सरणं ॥ १९ ॥ वयणामएण भवणं निव्वाविंता गुणेसु ठावंता । जिअलोअ मुद्धरंता अरिहंता हुंतु मे सरणं ॥ २० ॥
अच्चन्भुअ-गुणवंते
निअजस-ससहरपसाहिय (पपासिय) दिअंते । निअय-मणाइअणन्ते पडिवन्नो सरणमरिहंते ॥ २१ ॥ उज्झिअ - जरमरणाणं समत्त - दुक्खत्त - सत्तसरणाणं । तिहुअण-जणसुहयाणं अरिहंताणं नमो ताणं ||२२||
'रागद्दोसा ०' इति, रागस्त्रिधा दृष्टिरागकामरागस्नेहरागभेदात्, द्वेषः - परद्रोहाध्यवसायः, अथवाऽभिष्वङ्गमात्रं रागः अप्रीतिमात्रं द्वेषः, एतयोरुपलक्षणत्वात् मदमत्सराहंकाराणां ग्रहः त एवारयो रागद्वेषारयस्तेषां हंतारो रागद्वेषारि - हंतारः, तथा कर्मणां - ज्ञानावरणादीनां अष्टकं कर्माष्टकं तदादौ येषां ते कर्माष्टकादयस्ते च ते अरयश्च कर्माष्टकाद्यरयः, आदिशब्दात्परीषद वेदनोपसर्गादिग्रहः, तेषां हन्तारः, षष्ठी - लोपोऽत्र द्रष्टव्यः, तथा विषया: - शब्दरूपगन्धरसस्पर्शाः कषायाः - क्रोधमानमायालोमाः अनन्तानुबन्ध्यादिभेदास्त एव