________________
श्रीउत्तराध्ययनसूत्र ]
[२३
कालेण निक्खमे भिक्खू, कालेण य पडिकसे । अकालं च विवज्जित्ता, काले कालं समायरे ॥३१॥ परिवाडीए न चिट्ठज्जा, भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता, मियं कालेण भक्खए ॥३२॥ नाइदूरमणासन्ने, नऽग्नेसिं चक्खुफासओ। एगो चिटेज 'भत्तटुं, लघित्ता तं नऽइक्कमे ॥३३।। नाइउञ्च न नीए वा, नासन्ने नाइदूरओ । फासुयं परकडं पिएंड, पडिगाहेज संजए ॥३४॥ अप्पपाणेऽपबीयम्मि, पडिच्छन्नम्मि संवुडे । समयं संजए भुजे, जयं अपरिसाडियं ॥३५॥ सुकडित्ति सुपक्किति, सुच्छिन्ने सुहडे मडे । सुणिट्ठिए सुलट्ठिति, सावज्जं वज्जए मुणी ॥३६॥ रमए पण्डिए सासं, हयं भदं व वाहए। बाल सम्मइ सासंतो, गलियस्सं व वाहए ॥३७॥ खडुया मे चवेडा मे, अकोसा य वहा य मे । कल्लाणमणुसासन्तो, पावदिट्ठित्ति मन्नइ ॥३८।। पुत्तो मे भाय नाइ त्ति, साहू कल्लाण मन्नई। पावदिठिउ अप्पाणं, सासंदासि त्ति मन्नइ ॥३६॥ न कोवए आयरिय, अप्पाणंपिन कोवए । बुद्धोवघाई न सिया न सिया तोत्तगवेसए ॥४०॥
आयरियं कुवियं नञ्चा, पत्तिएण पसायए। विज्झवेज्ज पंजलीउडा, वएज्ज न पुणेात्ति य ॥४१॥ धम्मज्जियं च ववहार, बुद्धहायरियं सया। तमायरंतो ववहारं, गरहं नाभिगच्छइ ॥४२॥ १. भत्तट्ठा । २. खडु जुयाहिं चवेडाहिं अक्कोसेहिं वहेहिं य । ३. दासंव।