________________
२२ ]
नेव पल्हत्थियं कुज्जा, पक्खपिण्डं च संजए । पाए पसारिए वावि, न चिट्ठे गुरुणन्ति ॥ १६ ॥
[ जीवन - श्रेयस्कर - पाठमाला
रिएहिं वाहित्तो, तुसिणीओ न कयाइवि । 'पसायपेही नियागट्ठी, उवचिट्ठे गुरुं सया ||२०||
लवन्ते लवन्ते वा न, निसीएज्ज कयाइ वि । चइऊणमासणं धीरो, जो जत्तं पडिस्सुणे ॥२१॥ आस ग न पुच्छेज्जा, नेव सेज्जागओ 'कया इवि । श्रागमुक्कुडु सन्तो, पुच्छेज्जा पंजलीउडो ||२२|| एवं विणयजुत्तस्स, सूतं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्ल, वागरिज्ज जहासुयं ||२३|| मुसं परिहरे भिक्खू न य ओहारिणि वए । भासादोसं परिहरे, मायं च वज्जए सया ॥ २४॥ न लवेज्ज पुट्ठो सावज्जं, न निरटुं न मम्मयं । अप्पट्ठा परट्ठा वा, उभयस्सन्तरेण वा ॥२५॥ समरे | रेसु, सन्धीसु य महापहे ।
3
एगो एगत्थिए सर्द्धि, नेव चिट्ठे न संलवे ॥२६॥ जं मे बुद्धाऽणुसासन्ति, सीए फरुसेण वा । मम लाहो ति पेहाए, पयश्रो तं पडिस्सु ॥२७॥ असासणमोवायं, दुक्कडस्स य चोयणं । हियं तं मरणइ पराणे, वेसं होइ साहुणेो ॥ २८ ॥ हियं विगयभया बुद्धा, फरुसपि श्रणुसासरां । वेस्सं तं होइ मूढाणं, खन्ति सोहिकरं पयं ॥२६॥ आसणे उवचिट्ठेज्जा, अणुच्च कुक्कु थिरे । अट्ठाई निरुट्टाई, निसीएज्जण्यकुक्कुए ॥ ३०॥
१. पसायट्ठी । २. कया । ३. गिहसंधिसु श्र महापहेसु । ४. फरूसमप्पणुसासणं ।