________________
• श्रीउत्तराध्ययन सूत्र ]
निसन्ते सियाऽमुहरी बुद्धा अन्तिए सया । श्रट्टजुत्ताणि सिक्खिज्जा, निरट्ठाणि उ वज्रए ॥८॥ सासि न कुपिज्जा, खंतिं सेविज्ज पण्डिए । खुड्डेहिं सह संसग्गि, हासं कीडं च वज्जए ॥६॥ माय चण्डालियं कासी, बहुयं मा य आलवे । काले य अहिज्जित्ता, तम्रो झाइज्ज एगगो ||१०|| आहच्च चण्डालियं कट्टु, न निरहविज 'कया वि । कडं कडे त्ति भासेजा, अकडं नो कडे त्तिय ॥ ११॥ मा गलियस्सेव कसं, वयणमिच्छे पुणे पुणेो । कसं व दमाइराणे, पावगं परिवज्जए ॥१२॥
"
[ २१
अणासवा थूलवया कुर्सीला,
मिउंपि चण्डं प्रकरिन्ति सीसा । चित्ताणुया लहु दक्खोवधेया,
पसाय ते हु दुरासयपि ॥१३॥ नापुट्ठो वागरे किंचि, पुट्ठो वा नालियं वए । कोहं असच्च कुवेज्जा, धारेज्जा पियमप्पियं ॥ १४ ॥ अप्पा चैव दमेयव्वो, अप्पा हु खलु दुहमो । अप्पा दन्तो सुही होइ, असि लोए परत्थ य ||१५||
वरं मे अप्पा दन्तो, संजमेण तवेण य । माहं परेहि दम्मंतो, बंधणेहिंवहेहि य ||१६||
पडिणीयं च बुद्धाणं, वाया अदुव कस्मुरणा । आवी वा जइ वा रहस्से, नेव कुज्जा कयाइ वि ॥ १७॥
न पक्खन पुरओ, नेव किच्चारा पिओ । न जुंजे ऊरुणा ऊरुं, सयणे नो पडिस्सुगे ॥ १८ ॥
१. हुई ।