________________
१०]
[ जीवन-श्रेयस्कर - पाठमाला
उज्जाणे पासामिउ जक्खो मितनंदी राया । सिरीकन्ता देवी । वरदत्ते कुमारे। वीरसेणा पामोक्खाणं पंचदेवी सया । तित्थयरागमणं सावगधम्मं पुव्वभवं पुच्छा । सयदुवारे रायरे । विमलवाहणे राया | धम्मरुई अणगारे पडिलाभिए मगुस्साउप निबद्धे इह उववरणे । सेसं जहा सुबाहुस्स चिंता जाव पवजा कप्पंतरिए जाव सव्वट्टसिद्धे । तत्र महाविदेह जहा दढपणे जाव सिजिहिति ५ । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तणं सुहविवागाणं दसमस्स अज्झयणस्स मट्ठे पण्णत्ते सेव भन्ते २ तिबेमि ।
इइ सुहविवागस्स दसमं श्रज्झयणं समरां ।
विवागसुयस्स दो सुयखंधा दुहविवागे य सुहविवागे य । तत्थ दुहविवागे दस अज्झयणा एक्कासरगा दससु चेव दिवसेसु उद्दिसिज्जन्ति । एवं सुहविवागे वि सेसं जहा
आयारस्स ॥ १० ॥
॥ इति सुखविपाकसूत्रम् ॥