________________
सुखविपाक सूत्रम् ]
[९
इया णयरी। मित्ते राया संभूइ विजए अणगारे पडिलाभिए जाव सिद्ध ॥ ६॥
इइ सुहविवागस्स छठें अज्झयण समत्तं ।।६।। (७) सत्तमस्स उक्खेवो । महापुरे णयरे । रत्तासोगे “उजाणे । रत्तपाउ जक्खो । बले राया सुभदादेवी। महाबले कुमारे । रत्तवई पामोक्खाणं पंचसया । तित्थयरागमणं जाव पुवभवं पुच्छा । मणिपुरे पयरे । णागदत्त गाहावई । इंददत्त अणगारे पडिलाभिए जाव सिद्धे ।
इइ सुहविवागस्स सत्तमं अज्झयणं समत्तं ॥ ७ ॥ (८) अट्टमस्स उक्खेवयो। सुघोसे णयरे। देवरमणे उजाणे। वीरसेणो जक्खो। अज्जुणा राया। रत्तवई देवी। भद्दनंदी कुमारे । सिरीदेवी पामोक्खाणं पंचसया जाव पुव्वभवं पुच्छा। महाघोसे णयरे। धम्मघोसे गाहावई । धम्मसीहे अणगारे । पडिलाभिए जाव सिद्ध ।
इइ सुह विवागस्स अट्ठमं अपझयणं समत्तं ॥८॥ (६) नवमस्स उक्खेवो । चंपा णयरी । पुण्णभद्दे उजाणे पुण्णभद्दो जक्खो । दत्त राया । रत्तवईदेवी । महचन्दे कुमारे जुवराया। सिरीकन्ता पामोक्खाणं पंचसया जाव पुव्वभवं पुच्छा । तिगिच्छा णयरी । जियसत्तुराया धम्मवीरिए अणगारे पडिलाभिए जाव सिद्धे। इइ सुहविवागस्स नवम अज्झयण समत्तं ।। ६ ॥
(१०) जइ णंभन्ते ! दसमस्स उक्खेवो । एवं खलु जंबू! तेणं कालेणं तेणं समए साइए णाम णयरे होत्था । उत्तरकुरु