________________
४६
जीवन-श्रेयस्कर-पाठमाला
अज्झयण ६-३
नीय सेज्ज गई ठाणं नीयं च आसणाणि य । नीयं च पाए वंदेजा नीयं कुजा य अंजलिं ।। १७ ।। संघट्टइत्ता कारणं तहा उवहिणामवि । खमेह अवराहं मे वएज न पुणो त्ति य ॥ १८ ॥ दुग्गओ वा पोएणं चोइओ वहा रह। . एवं दुबुद्धि किच्चाणं कुत्तो वुत्तो पकुवइ ॥ १६ ॥ पालवंते लवंते वा न निसेजाए पडिस्सुणे । मोत्तूणं आसणं धीरो सुस्सूसाए पडिस्सुणे ॥२०॥ कालं छंदोवयारं च पडिलेहित्तारण हेउहिं । तेहिं तेहिं उवाएहिं तं तं संपडिवायए ॥ २१ ॥ विवत्ती अविणीयस्स संपत्ती विणियस्स य । जस्सेयं दुहओ नायं सिक्ख से अभिगच्छइ ॥ २४ ॥ जे यावि चण्डे मइइढिगारवे
पिसुणे नरे साहस हीणपेसणे । अदिट्टधम्रे विणए अकोविए
असंविभागी न हु तस्स मोक्खो ॥ २३ ॥ णिदेसवत्ती पुण जे गुरूणं
सुयत्थधम्मा विणयंमि कोविया । तरित्तु ते ओह मिणं दुरुत्तरं
खवित्तु कम्मं गइमुत्तमं गया॥ २४ ॥त्ति बेमि । णवमअज्झयणम्स विणयसमाहीए बिइअो उद्देसगो समत्तो ॥
॥ण ममज्झयणं-तइओ उद्देसो ॥ पायरिया ग्गिमिवाहियग्गी
सुस्सूसमा पडिजागरिजा । आलोइयं इंगियमेव नच्चा जो छन्दमाराहयई स पुजो ॥१॥