________________
दसवेलियसुतं
तहेव अघिणीयप्पा उववज्झा हया गया । दीसंति दुहमेहंता अभियोगमुवट्टिया ॥ ५ ॥ तव सुविणीयप्पा उववज्झा हया गया । दीसंति सुहमेहता इडि पत्ता महायसा ॥ ६ ॥ तव श्रविणीयप्पा लोगंसि नरनारिओ । दीसंति दुधमेहंता छाया ते 'विगलिंदिया ॥ ७ ॥ दंडसत्थपरिजुरा असम्भवयहिं य । कण विवन्नच्छंदा खुष्पिवासाइपरिगया ॥ ८ ॥ तहेव सुविणीयप्पा लोगंसि नरनारिओ । दीसंति सुहमेहता इर्दि पत्ता महायसा ॥६॥ तहेव विणीयप्पा देवा जक्वा य गुज्झगा । दीसंति दुहमेहंता अभियोगमुवट्टिया ॥ १० ॥ तव सुविणीयप्पा देवा जक्वा य गुज्झगा । दीसंति सुहमेहंता इर्टिं पत्ता सहायसा ॥ ११ ॥ जे रियउवज्झाय। सुस्सूसावयशंकरा । तेंसिं सिक्का पवड्ढति जलसित्ता इव पायवा ।। १२ ।। पट्टा परट्ठा वा सिप्पा नेउणियणि य । गिहिणो उवभोगट्ठा इहलोगस्स कारणा ॥ १३ ॥ जेण बंधं वह घोरं परियावं च दारुणं । सिक्aमाण नियच्छति जुत्ता ते ललिइंदिया ।। १४ ।। तेवितं गुरुं पूयंति तस्स सिप्पस्स कारणा । सक्कारंति णमंसन्ति तुट्टा निद्देसवत्तिणो ।। १५ ।। किं पुरा जे सुयग्गाही अन्तहिय कामए । आयरिया ऊं वए भिक्खू तम्हा तं नाइवत्तए । १६ ॥
१. विगलितेंदिश्रा
अज्झयण् ६-२
४५