________________
दसवेलियसुत्तं
सुद्धपुढवीप न निसीए सरक्खम्मि य असणे । पमजित निसीएजा जाइत्ता जस्स उग्गहं ॥५॥ सीओदगं न सेवेज्जा सिलाघुटुं हिमाणि य । उसिणोदगं तत्तफासुयं पडिगाहेज्ज संजए ||६|| उदउलं पणो कार्य नेव पुंछे न संलिहे । समुप्पेह तहाभूयं नो गं संघट्टए मुणी ॥७॥ इंगालं अगणिं श्रच्चिं अलायं वा सजोइयं । न उंजेज्जा न घट्टेज्जा नो गं निव्वावर मुणी ॥ ८ ॥ तालियंटे पत्तेण साहाए विहुणेण वा । न वीएज्जऽप्पणो कार्य बाहिरं वा वि पोग्गलं ||६| तणरुक्खं न छिंदेज्जा फलं मूलं व कस्सइ । आमगं विविहं बीयं भणसा वि न पत्थर ॥ १० ॥ गहणेसु न चिट्ठेज्जा बीएसु हरिएसु वा । उदगंमि तहा निच्च उत्तिंगपणमेसु वा ॥ १६॥ तसे पाणे न हिंसेज्जा वाया दुव कम्मुणा । उवरओ सव्वभूएसु पासेज्ज विविहं जगं ॥१२॥ श्रट्ट सुहुमाई पेहार जाई जाणित्त संजए । दयाहिगारी भूएस आस चिट्ठ सएहि वा ॥ १३ ॥ कराई अटु सुहुमाई ? जाई पुच्छेज्ज संजए । इमाई ताई मेहावी आइक्खेज्ज वियखणे ॥ १४ ॥ सिहं पुप्फसुमं च पाणुतिंगं तहेव य । पणगं बीयहरियं च अंडसुमं च श्रमं ॥ १५ ॥ एवमेयाणि जाणित्ता सव्वभावेण संजए । अपमन्ते जए निच्च सव्वि दियस माहिए ॥ १६ ॥ धुवं च पडिलेहेज्जा जोगसा पायकम्बलं । सेज्जमुच्चारभूमिं च संथारं अदुवासणं ॥ १७ ॥
अज्झयण द
३७