________________
२६
जीवन-श्रेयस्कर-पाठमाला
अज्मायण ६
हंदि धम्मत्थकामा निग्गंथाणं सुणेह मे । आयारगोयर भीम सयलं दुरहिट्ठियं ॥४॥ नन्नत्थ परिसं वुत्तं जे लोए परमदुच्चरं । विउलट्ठाणभाइस्स न भूयं न भविस्तइ ॥५॥ सखुड्डगवियत्ताणं वाहियाणं च जे गुणा । अखंडफुडिया कायव्वा तं सुणेह जहा तहा ॥६॥ दस अट्ट य ठाणाई जाइं बालोऽवरज्झइ । तत्थ अरणयरे ठाणे निग्गन्थत्तानो भस्सह ॥७॥ वयछकं कायछकं अकप्पो गिहिभायणं । पलियङ्कनिसेज्जा य सिणाणं सोभवज्जणं ॥८॥ तथिमं पढमं ठाणं महाधीरेण देसियं । अहिंसा निउणा दिवा सव्वभूएसु संजमो ।।९॥ जावंति लोए पाणा तसा अदुव थावरा। ते जाखमजा वा न हणे नो व घायए ।। १० ॥ सव्वजीवा वि इच्छति जीविउंन मरिज्जि। तम्हा पाणवहं घोरं निग्गंथा वज्जयंति यं ॥ ११ ॥ अप्पणट्रा परट्रा वा कोहा वा जइ वा भया। हिंसगं न मुसं बूया नो वि अन्नं वयावए ॥ १२ ॥ मुखावाओ य लोगंमि सव्वसाइहि गरहिनो। अविस्मासो य भूया तम्हा मोसं विवजए ॥ १३ ॥ चित्तमंतमचित्तं वा अप्पं वा जइ वा बहुं । दंतसोहणमेत्तं पि ओग्गहंसि अजाइया ।। १४ ।। तं अप्पणा न गेरहंति नो वि गिराहावए परं । अन्नं वा गिरहमाणं पि नाणुजाति संजया ।। १५ ।। अबंभचरियं घोरं पमायं दुरहिट्ठियं । नायरंति मुगी लोए भेयाययणवजिणो ॥ १६ ॥