________________
अज्झयण ६
दसवेआलियसुत्त
२५
एवं तु 'गुणप्पेही अगुणाणं च विवज्जो । लारिसो मरते वि आराहेइ संघरं ।। ४४ ।। श्रायरिए श्राराहेइ समणे यावि तारिसे । मिहत्था वि णं पूयन्ति जे जाति तारिसं॥४५॥ तवतेणे वइतेणे रूवतेणे य जे नरे ।
आयारभावतेणे य कुव्यइ देवकिब्बिसं ॥४६॥ लण वि देवत्त उवधन्नो देवकिब्बिसे । तत्थाधि से न याणाइ किं मे किच्चा इमं फलं ॥४७॥ तत्तो वि से चइत्ताणं लब्भिही एलमूअयं । नरय तिरिक्खजोणि वा बोही जत्थ सुदुलहा ॥४८॥ एयं च दोसं दळूण नायपुत्तण भासियं । अणुमायं पि मेहावी मायालोसं विवज्जए ॥४९॥ सिक्खिऊण भिक्खेसणसोहिं संजयाण बुद्धामा सगासे । तत्थ भिक्खु सुप्पणिहिइंदिए तिव्वलज्जमुणवं
विहरेज्जासि ॥५०॥ त्ति बेमि॥ ॥ पंचमज्झयणस्स पिंडेसणाए बीअो उद्देसो समत्तो ॥
॥ महल्लियायार कहा (धम्मत्थकाम) नाम छट्टमझयणं । नाणदसणसंपन्नं संजमे य तवे रयं । गणिमागमसंपन्नं उज्जाणम्मि समोसढं ॥२॥ रायाणो रायमच्चा य माहणा अदुव खत्तिया। पुच्छन्ति निहुयप्पाणो कहं मे आयारगोयरो ॥२॥ तेसिं सो निहुओ दन्तो सम्वभूयसुहावहो। सिक्खाए सुसमाउत्तो आइक्खइ वियक्खणो ॥३॥
१ स गुण । २, वयतेणे ।