________________
२४
जीक्म-श्रेयस्कर-पाठमाला
अज्झयण ५-२
अत्तट्ठागुरुओ लुद्धो बहुं पावं पकुव्वइ । दुत्तोसओ य से होइ निव्वाणं च न गच्छइ ।। ३२ ॥ सिया एगइरो लद्धं विविहं पाणभोयणं । भद्दगं भद्दगं भोच्चा विवरसं विरसमाहरे ।। ३३ ॥ जाणंतु ता इमे समणा आययट्ठी अयं मुणी । संतुट्टो सेवए पंतं लूहवित्ती सुतोसो॥ ३४ ॥ पूयणट्ठा जसोकामी माणसंमाणकामए । बहुं पसवइ पावं मायासल्लं च कुव्वइ ॥ ३५॥ सुरं वा मेरगं वा वि अन्नं वा मज्जग रसं । ससक्खं न पिबे भिक्खू जसं सारक्खमप्पणी ॥ ३६ ।। पियए एगो तेणो न मे कोइ वियाणइ । तस्स पस्सह देसाई नियडिं च सुणेह मे ॥ ३७ ॥ वड्डइ सोंडिया तस्स मायामोसं च भिक्खुणा । अयसो य अनिव्वाणं सययं च असाहुया ।। ३८ ॥ निच्चुविग्गो जहा तेणो अत्तकम्मेहिं दुम्मई । तारिसो मरणते वि नाराहेइ संवरं ॥ ३६ ।। आयरिए नाराहेइ समणे यावि तारिसे । गिहत्था वि णं गरहंति जेण जाति तारिसं ॥ ४०॥ एवं तु अगुणप्पेही गुणाणं च विवज्जो । तारिसो मरणंते वि नाराहेइ संवरं ॥ ४१ ॥ तवं कुव्वइ मेहावी पणीय वज्जए रसं । मज्जप्पमायविरओ तवस्सी अइउक्कसो ॥ ४२ ।। तस्स पस्सह कल्लाणं अगसाहुपूइयं । विउलं अत्थसंजुत्तं कित्तइस्सं सुणेह मे ।। ४३ ॥