________________
अज्झयण ५-२
दसवेआलियसुचे
तरुणियं वा छिवाडि श्रामियं भजिय सइं। दितिरां पडियाइकने मे कप्पइ तारिस ॥२०॥ तहा 'कोलमणुस्सिन्नं वेलुयं कासवनालियं । तिलपप्पडगं नीम आमगं परिवज्जए ॥२१॥ तहेव चाउल पिटुं वियडं वा तत्तनिव्वुडं । तिलपिट्टपूइपिरणागं आमगं परिवज्जए ॥२२॥ कविट्ठ माउलिंगं च मूलगं मूलगत्तियं । ग्रामं असत्थपरिमाय मसला विम पत्थए ।। २३ । तहेव फलमंथूणि बीयमथूणि जाणिया । बिहेलमं फ्यिालं च आमगं परिवज्जए ॥ २४ ॥ समुयाणं चरे भिक्खू कुलं उच्चावयं सया । नीयं कुलमइकम्म ऊसढं नाभिधारए ॥२५॥ अदीको वित्तिमेसेज्जा न विसीएज्ज पंडिए । अमुच्छिो भोयणम्मि मायन्मे एसणारए ।। २६ ।। बहुं परघरे अस्थि विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे इच्छा दिज्ज परो न वा ।। २७ ।। सयणासणवत्थं वा भत्तपा व संजए । अदितस्त न कुप्पेजा पञ्चक्खे वि य दीसत्रो ।। २८ ।। इत्थियं पुरिसंवा वि डहरं वा महल्लंग। वंदमाणं न जाएजा नो य णं फरुसं वए ।। २६ ।। जे न वंदे न से कुप्पे वंदिओ न समुकसे। पवमन्नेसमाणस्स सामरणमणुचिट्ठइ ॥ ३० ।। सिया एगइरो लद्धं लोमेण विणिगृहइ । मा मेयं दाइयं संतं दठूणं सयमायए ॥ ३१ ।। १ मणस्सिन्नं २ तत्तऽनिव्वुड