________________
श्रीश्रणुत्तरोववाइयसूत्र ]
[ २४६
कम्मे दियाट्ठाकडुए सूगभिमुहे श्रयावणभूमिए आयामणे, रतिं वीरास रोगं श्रवा उडेय ।
सावमं मासं विसइमं वीसइमेणं अनिक्खित्तेणं तवोकम्मे दिया कडुए सूगभिमुहे आयावणभूमिप आयावेमाणे रतिं वीरासणेणं अवाउडेराय ।
१० दसमं मासं बावीसाए बावीसइमेणं अनिक्खित्तेणं दिक्कडुए सूराभिमुहे आयावणभूमिए आयावेमाणे रतिं वीरासणे अवाउडेय ।
११ एकारसमं मासं चउवीसाए चउवीसइमेणं णिक्खिते तव कम्मे दिया कडुए सूराभिमुहे यावरणभूमिए
म रतिं वीरासणेणं अवा उडेय |
१२ बारसमं मासं छथ्वीसाए छव्वीस इमेां श्रनिक्खितेां नवोकम्मे दिट्टाणुकडुए सूराभिमुहे श्रायावण भूमिए श्रायावेमाणे रतिं वीरासणेणं अवाउडेय ।
१३ तेरसमं मासं अट्ठावीसाए अट्ठावीस इमेणं अनिक्खितैं तवोकम्मे दिया कडुए सूराभिमुहे आयावणभूमिए यावेमा रतिं वीरासणेणं अवाउडेराय ।
१४ चउदसमं मासं तीसइमं तीसइमेणं अनिक्खित्तेणं तवोकम्मे दिया कडुए सूराभिमुद्दे श्राया वरणभूमिए आयावेमाणे रतिं वीरासणे अव उडेय |
१५ पेन्नरसमं मासं बत्तीसइमं बत्तीसइमेणं अनिक्खित्तेां तवकम्मे दिया कडुए सुराभिमुहे आयावणभूमिए आया