________________
२४८]
[ जीवन-श्रेयस्कर-पाठमाला
१ पढमं मासं चउत्थं चउत्थेणं अणिक्खित्तेणं तवोकम्मेणं दियट्ठाणुक्कडुए सूरराभिमुहे आयावणभूमिए पायावेमाणे रत्तिं वीरासणे अवाउडेणय ।
- २ दोश्चं मासं छटुं छटे अणिक्विते तवोकम्प्रेणं दियटाणुकडुए सूराभिमुहे आयावण भूमिए आयावेमाणे, रतिं वीरासेणेणं अवाउडेणय । . ३ तचं मासं अट्ठम अट्टमेणं अणिक्खितेणं तवो कम्मेणं दियट्ठाणुक्कडुए सूराभिमुहे, आयावणभूमिए पायावेमाणे, रत्तिं वीरासरोणं अवाउडेणय ।
४ चउत्थं मासं दसमं दसमेणं अनिक्विते तवोकम्मेणं दियट्ठाणुक्कडुए सूराभिमुहे अायावणभूमिए पायावेमाणे रत्ति वीरासणे अवाउडेणय। .. .. ५पंचमं मासं बारसम बारसमेणं अनिक्खितेणं तवो-- कम्मेणं दियट्ठाणुकडुए सूराभिमुहे पायावणभूमिए आयावेमाणे रत्तिं वीरासणेणं अवाउडेणय ।
६ छटुं मासं वउदस चउदसमेण अणिक्खितेण तवोकम्मेणं दियाठाणुक्कडुए सूराभिमुहे पायावणभूमिए पायावे माणे रत्तिवीरासणेणं अवाउडेणय । _ ७ सत्तमं मासं सोलसमें सोलसमेणं अनिक्खितेणं तवोकम्मेणं दियट्ठाणुक्कडुए सूगभिमुहे पायावणभूमिए आयावेमाणे रतिं वीरासणेण अवाउडेण य । .
८ अट्ठमं मासं अट्ठारसमं अट्ठारसमेणं अनिक्खित्तेणं तको