________________
२३०]
[ जीवन-श्रेयस्कर-पाठमाला
दसवेयालियं, कप्पियाकप्पियं, चुल्लकप्पसुयं, महाकप्पसुयं, उववाइयं, रायपसेणियं. जीवाभिगमो, पराणवणा, महापरणयणा, पमायप्पमायं, नंदी, अणुओगदागई, देविंदत्थओ, तंदुलवेयालियं, चन्दाविज्झयं, सूरपरणत्ती, पोरिसिमण्डलं, मण्डलपवेसो, विजाचरणविणिच्छो, गणिविजा, झाणविभत्ती, मरणविभत्ती, आयविसोही, वीयगगसुखं, संलेहणासुयं, विहारकप्पो, चरणविही, पाउरपञ्चक्खाण, महापच्चक्खाणं, एवमाइ; से तं उक्कालिय।
से किं तं कालियं ?
कालियं अणेगविहं पराण, तंजहा-उत्तरज्झयणाई, दमाओ, कप्पो, ववहारो, निसीहं, महानिसीहं, इसिभासियाई, जम्बूदीवपन्नत्ती, दीवसागरपन्नत्ती, चन्दपन्नत्ती, खुड्डिया विमाणपविभत्ती, महल्लिया विमाणपविभत्ती, अंगचूलिया, घग्गचूलिया, विवाहचूलिया, अरुणोववाए, वरुणोववाए, गरुलोववाए, धरणोववाए, वेसमणोववाए, वेलंधरोववाए, देविंदोववाए, उट्ठाणसुए, समुट्ठाणसुए, नागपरियावणियाओ. निरयावलियाओ कप्पियाओ, कप्पवडिंसियाओ, पुफियाओ, पुप्फचूलियाओ, वराहीदसाओ, (आसीविसभावणाण, दिट्टिविसभावणाण, सुमिणभावणाण, महासुमिणभावणाणं, तेयग्गिनिसग्गाणं, ) एवमाइयाई चउरासीई पइन्नगसहस्साई भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स, तहा संखिजाई पइन्नगसहस्साई मज्झिमगाणं जिणवराणे, चोइस पइन्नगसहस्लाइं भगवओ वद्ध माणसामिस्त, अहवा जस्ल जत्तिया सीसा उप्पत्तियाए, वेणइयाए, कम्मयाए, परिणामियाए, चउविहाए बुद्धीए उववेया तस्स तत्तियाई पइण्णगसहस्साई,