________________
श्रीनन्दीसूत्र]
[२२६
उस्सप्पिाणं नोप्रोसप्पिणिं च पडुच्च अणाइयं अपज्जवसियं । भावो णं जे जया जिणपन्नत्ता भावा आघविज्जंति, परणविज्जंति, परूविजंति, दंसिर्जति, निदंसिजति, उवदंसिजति, ते तया भावे पडुच्च साइयं सपजवसियं । खाअोवसमियं पुण भावं पडुच्च अणाइयं अपज्जवसियं । अहवा भवसिद्धियस्स सुयं साइयं सपजवसियं च, अभवसिद्धियस्स सुयं अणाइयं अपजवलियं च, सव्वागासपएसग्गं सव्वागासपएसेहिं अणंतगुणियं पजवक्खरं निप्फजइ, सव्व जीवापि य णं अक्खरस्स अतभागो निच्चुग्घाडियो, जइ पुण सोऽवि आवरिजा तेणं जीवो अजीवत्तं पाविजा,-"सुट्ठवि मेहसमुदए, होइ पभा चंदसूराणां" से तं साइयं सपजवसियं, से तं प्रणाइयं अपजवसियं ॥ सू०॥४३॥
से किं तं गमियं ? गमियं दिट्टिवाओ॥ से किं तं अगमियं ? अगमियं कालियं सुयं । से त्तं गमियं, से तं अगमियं ।
अहवा तं समासो दुविहं पण्णतं, तंजहा-अंगपविटुं अंगबाहिरं च । से किं तं अंगबहि ? अंगबाहिरं दुविहं परणत्वं, तंजहा-अावस्सयं च, श्रावस्सयवइरित्तं च । से किं तं श्रावस्सयं ? आवस्मयं छविहं पएणतं, तंजहा-सामाइएं, चउवीसत्थो , वंदणयं, पडिक्कमणं, काउस्सग्गो, पञ्चक्खाण; से तं श्रावस्सयं ।
से किं तं आवस्स्य वइरित्तं ? अावस्सयवइरित्तं दुविहं पएणतं, तंजहा–कालियं च, उक्कालियं च ॥
से किं तं उक्कालियं ? उक्कालियं अणेगविहं पएणतं, तंजहा