________________
२२६]
[जीवन-श्रेयस्कर-पाठमाला
अक्खरसुयं तिविहं पगणतं, तंजहा-सनक्खरं, वंजणक्खरं लद्धि अक्खरं ।
से किं तं सन्नक्खरं ? सन्नक्खरं अक्खरस्स संठाणागिई, से तं सन्नक्खरं । से किं तं वंजणक्खरं ? वंजणक्खरं अक्खरस्स वंजणाभिलावो, से वंजणक्खरं । से किं तं सद्धिअक्खर ?
लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पजइ, तंजहा-सोइंदियलद्धिअक्खरं, चक्खिदियलद्धि अक्खरं, घाणिं. दियलद्धिअक्खरं, रसणिदियलद्धिअक्खरं, फासिंदियलद्धिक्खरं, नोइंदियलद्धिअक्खरं, से सं लद्धिअक्खरं,से तं अक्खरसुयं ॥
से किं तं अणक्खरसुयं ? अणक्खरसुयं अणेगविहं पगणतं, तंजहाऊससिय नीससिय, निच्छूटं खासियं च छीयं च । निस्लिधियमणुसारं, अणक्खरं छेलियाईयं ॥ ३४ ।। से त्तं अणक्खरसुयं ॥सू० ३६ ॥ से किं तं सरिणसुयं ?
सण्णिसुयं तिविहं पण्णत्तं, तंजहा-कालिओवएसेणं, हेऊवएसेणं, दिट्ठिवाओवएसेणं ।
से किं तं कालिओवएसे ?