________________
श्रीनन्दीसूत्र ]
| २२७
... कालिअोवएसेणं जस्स णं अत्थि ईहा, अबोहो, मग्गणा, गवेसणा, चिन्ता, वीमंसा, से वं सरणीति लभइ । जस्स णं नत्थि ईहा, अवोहो, मग्गणा, गवेसणा, चिन्ता, वीमंसा, से णं असरणीति लन्भइ, से सं कालिओवएसेणं ।
से किं तं हेऊवएसेणं ?
हेऊवएसेणं जस्स णं अत्थि अभिसंधारण पुम्विया करणसत्ती से णं सरणीति लब्भइ । जस्स णं नत्थि अभिसंधारणपुब्बिया करणसत्ती से णं असरणीति लभद, से तं हेऊवएसेणं।
से किं तं दिट्ठिवाओवएखणं ? दिहिवाअोवएसेणं सपिणसुयस्स खओवसमेण असरणी लब्भइ, असण्णिसुयस्स खोवसमेणं असरणी लब्भइ, से तं दिट्टिवाअोवएसेण, से तं सण्णिसुयं, से तं असण्णिसुयं ॥ सू० ॥ ४०॥
से किं तं सम्मसुयं ?
सम्मसुयं जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णनाणदंसणधरेहिं तेलुक्कनिरिक्खियमहियपूइएहिं तीयपडुप्परणमणागयजाणएहिं सवरहिं सव्वदरिसीहिं पगीयं दुवालसंग गणिपिडगं, तंजहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ ४ विवाहपण्णत्ती ५ नायाधम्मकहाओ ६ उवालगदसाओ ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ ६ पहावागरणाई १० विवागसुयं ११ दिट्टिवाओ १२. इञ्चयं दुवालसंग गणिपिडगं चोद्दसपुन्विस्स सम्मसुयं, अभिगणदसपुट्विस्स