________________
२०६ ]
[ जीवन-श्रेयस्कर - पाठमाला
||३३||
नागमि दंसणम्मिय, तवविणए णिञ्चकालमुज्जुत्तं । अज्जं नं दिलखमणं, सिरसा वन्दे प्रसन्नम वड्डर वायगवंसेा, जसवंसेा अज्जनागहत्थीगं । वागरणकरण भंगियकम्मप्पयडी पह ( गाणं ||३४|| जच्चजण धाउसमध्हाण मुद्दिय कुवलय निहारां । वड्डर वायगवंसो रेवइनक्खत्तनामागं ||३५|| लपुरा क्खिते कालिय सुयश्राणुओगिए धीरे । बंभद्दीवगसीहे वायगपयमुत्तमं पत्ते ||३६|| जेसिं ह मो अश्रोगो पर अजावि भर हम्मि | बहुनयर निग्गय जसे, ते वंदे खंडिलायरिए ||३७|| तत्तो हिमवंतमहंत विक्कमे धिइपरक्कममांते । सज्झायमांतधरे, हिमवंते वंदिमो सिरसा ||३८|| कालियसुयोगस्स धारप धारए य पुव्वाणं । हिमवतखमासमणे, वंदे गागज्जुणायरिये || ३९ ॥ मिमद्दव संपन्ने, अणुवि' वायगत्तणं पत्ते । ग्रह सुय समायारे नागज्जुणवायए वंदे ||४०|| * गोविंदाणं पि नमो, श्रोग विउलधारिनिंदणं । णिच्चं खंतिदयाणं परूवणे दुल्लभं दागं ॥ ४१ ॥ *तत्तो य भूयदिनं निच्चं तव संजमे अनिव्विराणां । पंडियजण सामराणं वंदामि संजमविहिराणुं ॥ ४२ ॥ वरकरणगत वियचंपग विमउलवर कमलगब्भसरिवन्ने । भवियजण हिययदइए दयागुणविसारए धीरे ॥ ४३ ॥ अड्ढमरप्पहाणे, बहुविहसज्झायसुमुणिय पहाणे । अणुगियवrवसभे नाइलकुलवंसनंदिकरे || ४४ ||
१. अणुपुत्री |