________________
श्रीनन्दीसूत्र]
[२०५
विमल पतं य धम्म सन्ति कुंथु अरं च मल्लिं च । मुनिसुव्वयन मिनेमि पासं तह वद्धमाशं च ॥२१।। पढ मित्थ इंदभूई वीए पुण होइ अग्गिभूइत्ति । तइए य वाउभूई, तओ वियत्ते सुहम्मे य ।।२२।। मंडिअ-मोरियपुत्ते अकंपिए चेव अयलभाया य । मेअजे य पहासे गण हरा हुँति वीरस्स :२३॥ निव्वुइपहसासणयं, जयइ सया सव्वभावदेसणयं । कुसमयमयनासणयं जिणिंदवरवीरसासराय ॥२४॥ सुहम्मं अग्गिवेसावं, जंबुनामं च कासवं । पभवं कच्च यां वन्दे, वच्छ सिजंभवं तहा ॥२५॥ जसभदं तुंगियं वन्दे संभूयं चेव माढरं । भद्दवा हुं च पाइन्नं, थूलभदं च गोयम ।।२६।। एलावच्चसगोतं, वन्दामि महागिरिं सुहथि च । तत्तो कोसियगोतं, बहुलस्स लरिव्वयं वन्दे ॥२७॥ हारियगुत्तं साइं च, वन्दिमो हारियं च सामजं । वन्दे कोसियगोत्तं, संडिल्लं अज्जजीयधरं ॥२८॥ तिसमुद्दखायकित्ति, दीवसमुद्देसु गहियपेयाले । वन्दे अज्जसमुदं अक्खुभियस मुद्दगंभीरं ।।२।। भणगं करगं झरगं, पभावगं णाणदंसणगुणा । वन्दामि अज मंगु, सुयसागरपारगं धीरं ॥३०॥ *वन्दामि अज्जधम्म, तत्तो वन्दे र भद्दगुत्तं च । तत्तो य प्रज्जवइरं तवनियमगणेहिं वइरसमं ॥३१॥ *वन्दामि अज्जरक्खि यखमणे रक्खिय चरित्तसव्वस्से । रयणकरडंगभूओ, अणु रोगो रक्खिो जेहिं ॥३२॥
*एतच्चिह्नितास्तु टोकायां न वत्तन्ते ।