________________
श्रीनन्दीसूत्र ]
[२०७
. 'जगभूयहियपगब्भे वंदेऽहं भूयदिन्नमायरिए । भवभयवुच्छेयकरे सीसे नागज्जुणरिसीणं ।।४५।। सुमुणियनिच्चानिञ्चं सुमुणिय सुत्तत्थधारयं वन्दे । सब्भावुब्भावणया तत्थं लोहिचणामारणं ॥४६|| अस्थमहत्थक्खाणिं सुसमणवक्खाणकहण निव्वाणि । पहए महुरवाणिं पयो गणमामि दूसगणिं ॥४७।। तवनियमसञ्चसंजमविणयजवखंतिमद्दवरयाणं । सील गुणगद्दियावं अणुप्रोगजुगप्पहाणारा ॥४८॥ सुकुमालकोमलतले तेसिं पणमामि लक्खणपसत्थे । पाए पावयणी पडिच्छयसएहि पणिवइए ॥४९॥ जे अन्न भगवंते कालियसुयप्राणुअोगिए धीरे। ते पणमिऊण सिरसा नाणस्स परूवणं वोच्छं ।।५०।।
इति । सेल-घण', कुडग', चालणि, परिपूणग', हंस', महिस', मेसे य । मसग', जलूग, बिराली, जाहग", गो", भेरी, आभीरी", ॥१॥
सा समासो तिविहा पत्ता तंजहा-जाणिया, अजाणिमा, दुब्बियड्डा । जाणिया जहा-माहा-खीरमिव जहा हंसा जे घुट्टन्ति इह गुरुगुणसमिद्धा । दोसे य विवज्जंति तं जाणसु जाणियं परिसं ॥२।।
जाणिया जहा-जा होइ पगइमहुरा मियछावयसीहकुक्कुडयभूत्रा। रयण मिव असंठविया अजाणिया सा भवे परिसा ॥३॥
१. भूयहियअप्पगब्भे । २. वंदेऽहं लेहिच्च सम्भावुब्भावणा णिचं ।