________________
श्रीउत्तराध्ययनसूत्र]
[१६६
चउघीसं सागार इं, उक्कोसेण ठिई भवे । बिइयनि जहन्नेण, तेवीसं सागरोवमा ॥२३४॥ पणवीस सागराइं, उक्कोसेण ठिई भवे । तायमि जहन्नेण, चउवीस सागरोवमा ॥२३॥ छवीसं सागराइं, उक्कोसेण ठिई भवे । चउत्थम्मि जहन्नेण, सागरा पणुवीसई ॥२३६।। सागरा सतवीस तु, उक्कोसेण ठिई भवे । पश्चमम्पि जहनो, सागरा उ छवीसई ॥२३७।। सागरा अट्टवीसं तु, उक्कोसेण ठिई भवे । छट्टम्मि जहन्यां , सागरा सत्तबीसई ॥२३८।। सागर। अउणती सं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहणं, सागरा अट्टवीसई ॥२३॥ तीसं तु सागराइं उक्कोसेण ठिई भवे । अट्टमम्मि जहन्मेणं, सागरा अउणतीसई ॥२४०॥ सागरा इकतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहननेणं, तीसई सागरोवमा ॥२४१।। तेत्तीसा सागराइं, उक्कोसेण ठिई भवे । चउसुंपि विजयाईसु, जहणेकतीसई ॥२४२॥ अजहन्नमणुकीस, तेत्तीसं सागरोवमा । महाविमाणे सबढे, ठिई एसा वियाहिया ॥२४३॥ जा चेव उ आउठिई, देवाणं तु वियाहिया । सा तेसिं कायठिई, जहन्नमुक्कोसिया भवे ॥२४४॥ अणन्तकालमुक्कोसं, अन्तोमुहुत्तं जहन्नयं। विजढम्मि सए काए, देवाणं हुज अन्तरं ॥२४५॥