________________
२००]
[जीनन-श्रेयस्कर-पाठमाला
एएसिं वरणओ चेव, गन्धओ रसफासओ। संठाणादेसो वावि, विहाणाई सहस्ससो ॥२४६।। ( अणन्तकालमुक्कोसं वासपुहुत्तं जहन्नगं । आणयाई कप्पाण गेविजाणं तु अन्तरं ॥ संखिजसागरुक्कोसं वासपुहुत्तं जहन्नगं । अणुत्तराण य देवाणं अन्तरं तु वियाहिया ) संसारत्था य सिद्धा य, इय जीवा विवाहिया । रूविणे। चेवऽरूवी य, अजीवा दुविह वि य ॥२४७॥ इय जीवमजीवे य, सोच्चा सद्दहिऊण य । सवनयाणमणुमए, रमेज संजमे मुणी ॥२४॥ तओ बहूणि वासाणि, सामण्णमणुपालिय । इमेण कमजोगेण, अप्पाणं संलिहे मुगी ॥२४९॥ बारसेव उ वासाइं, संलेहुकोसिया भवे । संवरच्छरमज्झिमिया, छम्मासा य जहन्निया ॥२५०॥ पढमे वासचउक्कम्मि, विगई-निज्जूहणं करे। बिईए वासचउकम्मि, विवित्तं तु तवं चरे ॥२५१॥ एगन्तरमायाम, कटु संवच्छरे दुवे। तओ संवच्छरद्धं तु, नाइविगटुं तवं चरे ॥२५२॥ तओ संवच्छरद्धं तु, विगिटुं तु तवं चरे। परिमियं चेव आयाम, तम्ति संवच्छरे करे ॥२५३॥ कोडी सहियमायामं, कटु संवच्छरे मुणी। मासद्धमासिएणं तु, पाहारेण तवं चरे ॥२५४॥ कन्दप्पमाभिओगं च,
किब्बिसियं मोहमासुरत्तं च ।,