SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ [ जीवन - श्रेयस्कर - पाठमाला चमचक्खू श्रोहिस्स, दंसणे केवले य आवरणे । एवं तु नवविगप्पं, नायव्वं दंसणावरणं ||६|| वेणीपि यदुविहं, सायमसायं च श्राहियं । सायस्स उ बहू भेया, एमेव असायस्ल वि ||७|| मोहणिजंपि च दुवेहं, दंसणे चरणे तहा । दंसणे तिविहं वृत्तं चरणे दुविहं भवे ॥८॥ सम्मत्तं वेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एयाओ तिनि पयडीओ, मोहणिजस्स दंसणे ॥६॥ चरितमोहणं कम्मं, दुविहं तु वियाहियं । कसायमोहणिजं तु, नोकलायं तहेव य ||१०|| सोलसहिए, कम्मं तु कसायजं । 3 सत्तविहं नवविहं वा, कम्मं च नोकसायजं ॥ ११ ॥ नेरइयतिरिक्खाउं, मणुस्साउं तहेव य । देवाउयं चउत्थं तु, ग्राउकम्मं चउच्विहं ॥ | १ | नामकम्मं तु दुविहं, सुहमसुहं च ग्राहियं । सुभस्स उ बहू भेया, एमेव असुहस्स वि ॥ १३ ॥ १७० ] गोयं कम्मं दुविहं, उच्चं नीयं च आहियं । उच्चं विहं होइ, एवं नीयं पि श्रहिये ||१४|| दाणे लाभे य भोगे ए, उवभोगे वीरिए तहा । पञ्चविन्तराय, समाजेल विग्राहियं ॥ १५॥ एयाओ मूल पगडीओ, उत्तराओ य श्राहिया । पसग्गं खेत्तकाले य, भावं च उत्तरं सुख ||१६|| सवसिं चेत्र कम्माणं, पपसग्गमणन्तगं । गठियसत्ता ईयं, अन्तो सिद्धारा श्राहियं ॥ १७ ॥ १. ठि (प) सत्तालाइ ।
SR No.022602
Book TitleJivan Shreyaskar Pathmala
Original Sutra AuthorN/A
AuthorKesharben Amrutlal Zaveri
PublisherKesharben Amrutlal Zaveri
Publication Year
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy