________________
१६८ ]
[ जीवन-श्रेयस्कर - पाठमाला
हासं भयं सोगपुमित्थित्रेयं, नपुंसवेयं विविहे य भावे ॥ १०२ ॥ आवजई एवमणेगरूवे,
एवंविहे कामगुणेसु सत्तो । अन् य एयप्रभवे विसेसे,
कारुणदीणे हिरिमे वइस्से ॥१०३॥ कष्पं न इच्छिज सहाय लिच्छू,
पच्छा णुतावे न तवप्पभावं । एवं वियारे अमियम्पयारे,
अवजइ इन्दियचोरवसे ||१०४|| तओ से जायन्ति पयणाई,
निमज्जिडं मोहमहराणवम्मि । सुहेसिणो, दुक्खविणोयडा
श
तप्पच्चये उज़मए य रागी ॥ १०५ ॥
विरजमारास ये इन्दियत्था,
सद्दाइया न तस्स सव्वें वि मरणुन्नयें व
तावइयप्पगारा ।
तहेव जं
निव्वत्तयंती श्रमरपुन्नयं वा ॥ १०६ ||
एवं
ससंकष्पविकपणासुं,
संजायई समयमुवट्टियस्स | अत्थे य संकपयओ तओ से,
vetre कामगुणेषु तरहा ||१०७ ||
स वीयरागो कयसव्यकिश्च्चो.
खवेइ नाणावर खणेां । समावरेइ,
जं चन्तराय: पकरेइ कम्मं ॥ १०८ ॥