________________
१५४ ]
[ जीवन-श्रेयस्कर - पाठमाला
एविन्दियग्गी व पगामभोइणो,
न बम्भयारिस्सहियाय कस्सई || ११|| विवित्तसेजासणजन्तियाणं,
ओमासणाणं दमिइन्दियाणं । न रागसत्तू धरिसेइ चित्तं,
पराओ वाहिरिवोसहेहिं ॥ १२ ॥ जहा विरलावसहस्त मूले,
न मूलगाणं वसही पसत्था । एमेव इत्थीनिलयस्स मज्भे,
न बम्भयारिस्स खमो निवासो ||१३|| न रूवलावरणविलासहासं,
न जंपियं इंगियपेहियं वा । इत्थीण चिरांसि निवेसहसा,
दडुं ववस्से समणे तवस्सी || १४ || असणं चेव श्रपत्थणं च,
श्रचिन्तरां चैव कित्तणं च । इत्थीजणस्सारियज्भाणजुग्गं,
हियं सया बम्भवए रयाणं ||१५|| कामं तु देवीहि विभूसियाहिं,
न चाइया खोभइउं तिगुत्ता । तहा वि एगन्तहियं ति नच्चा,
विवित्तवासो मुणिणं पत्थो ||१६||
मोक्खाभिकखिस्स उ माणवरुस,
संसारभीरुस्स ठियस्स धम्मे ।
मेवारिसं दुत्तरमत्थि लोए,
जहिस्थिओ बालमणोहसओ ॥१७॥