________________
श्रीउत्तराध्ययनसूत्र].
[ १५३.
एगो विपावाइ 'विवज्जयंतो,
विहरेज कामेसु असजमाणो ॥५॥ जहा य अंडप्पभवा बलागा, ..... अण्डं बलागप्पभवं जहा य । एमेव मोहाययणं खु तराहा, .... मोहं च तण्हाययणं वयन्ति ॥६॥ रागो य दोसो वि य कम्मबीय,
. कम्मं च मोहप्पभवं वयन्ति । कम्मं च जाइमरणस्स मूलं,
..... दुक्खं च जाईमरणं वयन्ति ॥७॥ दुक्खं हयं जस्स न होइ मोहो,
मोहो हो जस्स न होह तरहा। तण्हा हया जस्स न होइ लोहो, ....... लोहो हो जस्स न किंचणाई ॥८॥ रागं च दोसं च तहेव मोहं,
उद्धत्तुकामेण समूलजाल । जे जे उवाया पडिवजियव्वा,
.. ते कित्तइस्सामि अहाणुपुद्धि ॥६॥ रसा पगाम न निसेवियव्वा,
पाय रसा दित्तिकरा नराणं । दित्तं च कामा समभिद्दवन्ति,
दुमं जहा साउफल व पक्खी ॥१०॥ जहा दवग्गी पउरिन्धणे वणे,
___ समारुओ नोवसमं उवेह ।
१. प्रणायरंतो । २. हुसेवि० ।