________________
१४६ ]
[ जीवन- श्रेयस्कर - पाठमाला
कोहविजय भन्ते ! जीवे किं जणयइ ? को० खन्ति जणयइ, कोहवेयणिज्जं कम्मं न बन्धइ, पुव्वबद्धं च निज्जरेइ ॥ ६७॥
मा विजय भंते! जीवे किं जरण्यइ ? मा० मद्दवं जणयइ, मारावे णिज्जं कम्मं न बन्धइ, पुत्र्वबद्धं च निजरे ॥ ६८ ॥
मायाविजय भन्ते ! जीवे किं जरणयइ ? मा० श्रज्जवं जणयइ, मायावेयणिज कम्मं न बन्धइ, पुव्वबद्धं च निजरेइ ॥ ६६ ॥
लोभविजपणं भन्ते ! जीवे किं जणयइ ? लो० संतोसं जग, लोभवेणिजं कम्मं न बन्धइ, पुञ्वबद्धं च निजरेइ ७०.
पिजदोस मिच्छादंसणविजय भन्ते ! जीवे किं जरण्यइ ? पि० नागदंसणचरित्ताराहण्यार अम्भु । श्रट्टविहस्स कम्मस्स कम्प्रगण्ठिविमोयणयाए तप्पढमयाए जहाणुपुवीए अट्ठावीसइविहं मोहणिज्जं कम्मं उग्घाएइ पञ्चविहं नाणावर - णिज्जं, नवविहं दंसणावर णिज्जं, पंचविहं श्रन्तराइयं. एए तिनि विकम्मंसे जुगवं खवेइ । तओ पच्छा अणुत्तरं कसियां पडिपुराणं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभावं केवलवरनाणदंसणं समुप्पाडेइ । जाव सजोगी भवइ, ताव ईरियावहियं कम्मं निबन्धर सुहफरिसं दुसमय ठिइयं । तं पढमसमए बद्ध, बिइयसमए वेइयं, तइयसमए निज्जिरणं, तं बद्धं पुट्ठे उदीरियं वैश्यं निज्जिरगं सेयाले य कम्मं यावि भवइ ७१.
अहाउयं पालइत्ता अन्तोमुहुत्तद्धावसेसाए जोग निरोह करेमाणे सुम किरियं अपपडिवाई सुक्कज्भाणं भायमाणे तप्पढमयाए म जोगं निरुंभइ, वयजोगं निरंभइ, कायजोगं निरुपणनिरोह करे इ, ईसि पंचहरु चारणाए