________________
श्रीउत्तराध्ययन सूत्र ]
[ १४५
-
"
दंसणसंपन्नयाए णं भन्ते ! जीवे किं जणयइ ? दं० भवमिच्छत्तयां करेइ परं न विज्झायइ । परं अविज्झाएमाणे अणुत्तरेणं नागदंसणेणं अपागं संजोएमाणे सम्मं भावेमाणे विहरइ || ६०॥
चरित संपन्नयाए गं भंते! जीवे किं जणयइ ? च० सेलेसीभावं जणय | सेलेसिं पडिवन्ने य अणगारे चत्तारि केवलिकम्मंसे खत्रेइ । तओ पच्छा सिज्झर, बुज्झर, मुश्वर, परिनिव्वाइ, सव्वदुकखाणमन्तं करेइ ॥ ६१ ॥
सोइन्द्रियनिग्गहे भंते! जीवे किं जणयइ १ सो० मणुनामरणुन्नेसु सद्देसु रागदोस निग्गहं जणयइ, तप्पञ्चइये कम्मै च गं न बन्धइ, पुव्वबद्धं च निजरेइ ||६२||
चक्खिन्दियनिग्ग हेां भंते! जीवे किं जणयइ ? च० मरणुनामन्नेसु रूत्रेसु रागदोसनिग्गदं जणयइ, तप्पञ्चइयं च गं कम्मं न बन्धइ, पुव्वबद्धं च निजरेइ || ६३||
घाणिन्द्रियनिग्गणं भंते ! जीवे किं जणय ? घा० मणुनामरणुन्नेसु गन्धेसु रागदोसनिग्गहं जणयइ, तप्पश्चइयं च गं कम्मं न बन्धइ, पुव्वबद्धं च निजरेइ || ६४॥
जिब्भिन्दियनिग्गणं भंते ! जीवे किं जणयइ ? जि० मरणुनामणुन्नेसु रसेसु रागदोसनिग्गदं जणयइ, तप्पच्चइयं च गं कम्मं न बन्धइ, पुव्वबद्धं च निजरेई || ६५॥
फासिन्दियनिग्गणं भंते ! जीवे किं जयइ ? फा० मणुनामणुन्ने फासेसु रागदोसनिग्गहं जणय, तपश्चइयं चणं कम्मं न बन्धर, पुव्वबद्धं च निजरेंइ || ६६||