________________
श्रीउत्तराध्ययनसूत्र ]
पावं नियत्तेइ । तओ पच्छा चाउरन्तं संसारकन्तारं वीइवयइ ।।३।।
संभोगपञ्चक्वालोणं भन्ते ! जीवे किं जपयइ ? सं० आलम्बणाई खवेइ । निरालम्बणस्य य आययट्रिया योगा भवन्ति । सएणं लाभेशं संतुस्सइ, परलाभं नो प्रासादेइ, परलाभं नो तकेइ, नो पीहेइ, नो पत्थेइ, नो अभिलसह । परलाभं अणासाएमाणे अतकेमाणे अपीहमाणे अपत्थेमाणे अभिलसमाणे दुच्चं सुहसेजं उवसंपजित्ता णं विहरइ ॥३३।। __ उवहिपच्चक्खाणेशं भन्ते ! जीवे किं जणयइ ? उ० अपलिमन्थं जणयइ । निरुवहिए णं जीवे निकंखी उवहिमन्तरेण य न संकिलिस्सइ ॥३४।।
आहारपच्चक्खाणे भन्ते ! जीवे किं जणयइ ? प्रा० जीवियासंसप्पोगं वोच्छिन्दइ। जीवियासंसप्पओगं घोच्छिन्दित्ता जीवे आहारमन्तरेणं न संकिलिस्सइ ॥३५॥
कसायपञ्चकखाणेणं भन्ते ! जीवे किं जणयइ । क० वीयरागभाव जणयइ । वीयरागभायपडिवन्ने वि य णं जीवे समसुहदुक्खे भवइ ॥३६॥
जोगपच्चक्खाणे भन्ते ! जीवे किं जरण्यइ । जो० अजोगत्तं जणयइ । अजोगी णं जीवे नवं कम्मं न बन्धइ, पुत्वबद्धं निजरेइ ॥३७॥
सरीरपञ्चक्खाणेणं भन्ते ! जीवे किं जणयइ ? स० सिद्धा-- इसयगुणकित्तणं निव्वत्तेह । सिद्धाइसयगुणसंपन्ने य णं जीवे लोगग्गमुवगए परमसुही भवइ ॥३८॥