________________
श्रीउत्तराध्ययनसूत्र]
[१३७
आलोयणाए णं भन्ते ! जीवे किं जणयइ ? आलोयणाए णं मायानियाण मिच्छादसणसल्ला मोक्खमग्गविग्घाणं अणंतसंसारबन्धणा' उद्धरणं करेइ । उज्जुभावं च जणयइ। उज्जुभावपडिवन्ने य जीवे अमाई इत्थीवेयनपुंसगवेयं च न बन्धइ । पुव्वबद्धं च णं निजरेइ ॥५॥
निन्दणयाए र भन्ते ! जीवे किं जणयइ ? निन्दणयाए णं पच्छाणुतावं जणयइ । पच्छाणुतावेणं विरजमाणे करणगुणसेटिं पडिवजा । करणगुणसेढीपडिवन्ने य एवं अणगारे मोहणिज्जं कम्मं उग्घाएइ ॥६॥
गरहणयाए णं भंते! जीवे कि जणयइ ? गरहणयाए अपुरकारं जणयइ । अपुरकारगए णं जीवे अप्पसत्थेहिंतो जोगेहिंतो नियत्तेइ, पसत्थे य पडिवजइ । पसत्थजोगपडिवन्ने य एं अरणगारे अणन्तघाइपज्जवे खवेइ ॥७॥
सामाइए भन्ते ! जीवे कि जणयइ ? समाइए सावज्जजोगविरइंजण्यइ ॥८॥
च उबीसत्थएणं भन्ते ! जीवे किं जणयइ । चउन्बीसत्थएवं दंसणविसोहिं जणयइ ॥६।।
वन्दणए भन्ते ! जीवे किं जणयइ ? वन्दणएणं नीयागोयं कम्मं खवेइ । उच्चागोयं कम्म निबन्धइ । सोहग्गं च णं अपडिहयं प्राणाफलं निव्वत्तेइ । दाहिणभावं च णं जणयइ ॥१०॥
पडिकमणे भन्ते ! जीने किं जणयइ ? पडिकमणे
1-वद्धणाम् ।