________________
१३६]
[ जीवन-श्रेयस्कर-पाठमाला
सद्धं जणयइ । अणुत्तराए धम्मसद्धाए संवेग हव्यमागच्छइ । अणन्ताणुबन्धिकोहमाणमायालोमे खवेइ। नवं च कम्मं न बन्धइ । तप्पच्चद्दयं च णं मिच्छत्तविसोहिं काऊण दसणाराहए भवइ । ईसणविसोहीए य णं विसुद्धाए अत्थेगइए तेणेव भवग्गहणेणं '
सिझइ । सोहीए य णं विसुद्धाए तच्चं पुणो भवग्गहणं नाइकमइ ॥१।।
निव्वेएवं भन्ते ! जीवे किं जणयइ ? निवेणं दिव्यमाणुसतेरिच्छएसु कामभोगेसु निब्वेयं हव्यमागच्छइ, सव्वविसएसु विरजइ । सम्वविसएसु विरजमाणे प्रारम्भपरिच्चायं करेइ । आरम्भपरिचायं करेमाणे संसारमग्गं वोच्छिन्दइ, सिद्धिमग्गं पडिवन्न य भवइ ।।२।।
धम्मसद्धाए णं भन्ते ! जीवे किं जणयइ ? धम्सद्धाए णं सायासोक्खेसु रज्जमाणे विरज्जइ । आगारधम्मं च णं चयइ। अणगारिए णं जीवे सारीग्माणसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वोच्छेयं करेइ अव्वाबाहं च णं सुहं निव्वत्तेइ ॥३॥
गुरूसाहाम्मियसुस्सूसणयाए णं भन्ते ! जीवे किं जणवइ ? गुरुसाहम्मियसुस्सूसणयाए विणयपडिवत्तिं जण्यइ । विणयपडिवन्ने य एवं जीवे अणञ्चासायणसीले नेरइयतिरिक्खजोणियमणुस्स देवदुग्गईअो निरुम्भइ । वराणसंजलणभत्तिबहुमाणयाए मणुस्सदेवगईओ निबन्धइ, सिद्धिं सोग्गइंच विसोहेइ । पसत्थाई च णं विणयमूलाई सव्वकजाई साहेइ अन्ने य बहवे जीचे विणिइत्ता भवइ ॥४॥ __१. सिज्झन्ति, बुज्झन्ति, मुच्चन्ति, परिनिध्यायन्ति, सव्वदुक्खाणमंतं करेंति । २. श्रारंभपरिग्गहपरि० ।