________________
श्रीउत्तराध्ययन सूत्र ]
[ १३५
फासिता पाइत्ता तीरिता कित्तइत्ता सोहइत्ता श्रराहित्ता आणाए अणुपालइत्ता बहवे जीवा सिज्झन्ति बुज्झन्ति मुञ्चन्ति परिनिन्ति सञ्चदुक्खाणमन्तं करेन्ति । तस्सां अयमट्ठे एवमाहिज्जइ, तंजहाः
संवेगे१ निव्वेए २ धम्मसद्धा ३गुरुसाहम्मियसुस्सूसण्या४ आलोयणया ५ निन्दाया ६ गरिहगया ७ सामाइए ८ चउव्वीसत्थवे वन्दए १० पडिक्कमणे ११ काउस्सग्गे १२ पश्चक्खाणे १३ थवथुईमंगले १४ कालपडिलेडण्या १५ पायच्छित्तकरणे १६ खमावण्या १७ सज्झाए १८ वायणया १६ पडिपुच्छण्या २० पडियट्टया २१ अणुप्पेहा २२ धम्मका २३ सुयस्स आराहण्या २४ एगग्गमणसंनिवेसण्या २५ संजमे २६ तवे २७ वोदाणे २८ सुहसाए २६ पडिबद्धया ३० विवित्तसयणासरासेवण्या ३१ विणियट्टण्या ३२ संभोग पश्चक्खाणे ३३ उवहिपच्चक्खाणे ३४ आहारपच्चक्खाणे ३५ कलाय पञ्चक्खाणे ३६ जोगपञ्चकखाणे ३७ सरीरपच्चक्खाणे ३८ सहायपञ्चक्खाणे ३६ भत्तपच्चक्खाणे ४० सम्भावपश्चक्खाणे ४९ पडिरूवण्या ४२ वेगावच्चे ४३ सव्वगुणसंपरणया ४४ वीयरागया ४५ खन्ती ४६ मुत्ती ४७ मद्दवे ४८ अजवे ४९ भावसच्चे ५० करणसच्चे ५१ जोगसच्च ५२ मणगुत्तया ५३ वयगुच्या ५४ कायगुत्तया ५५. मणसमाधारणया ५६ वयसमाधारणया ५७ कायसमाधारगया५८ नाणसंपन्नया५६ दंसणसंपन्नया६० चरित्तसंपन्नया६१ सोइंद्रियनिग्गहे ६२ चक्विन्द्रियनिग्गहे ६३ धाणिन्दियनिग्गहे ६४ जिम्भिन्दियनिग्गहे ६५ फासिन्दियनिग्गहे ६६ कोहविजए ६७ माणविजए ६८ मायाविजए ६६ लोहविजए ७० पेज दोस मिच्छा दंसणविजय ७१ सेलेसी ७२ कम्मया ||७३||
संवेगेां भन्ते ! जीवे किं जरायइ ? संवेगेां श्रणुत्तरं धम्म