________________
१३४ ]
[जीवन-श्रेयस्कर-पाठमाला
परमत्थसंथवो वा, सुदिट्टपरमत्थसेवणा वा वि । वावन्नकुदंसणवजणा, य सम्मत्तसद्दहणा ॥२८।। नन्थि चरित्तं सम्मत्तविहूण, दंसणे उ भइयत्वं । सम्मत्तचरित्ताई, जुगवं पुव्वं व समत्तं ।।२६॥ नादंसणिस्स नारा,
नाणेण विणा न हुन्ति चरणगुणा । अगुणिस्स नथि मक्खिो ,
नत्थि अमोक्खस्स निव्वाणं ॥३०॥ निस्संकिय-निकंखिय निवितिगिच्छ अमूढदिट्टी य । उववृहथिरीकरणे, वच्छल्ल-पभावणे अट्ट ।।३१।। सामाइयत्थ पढमं, छेप्रोवट्ठावरणं भवे विइयं । परिहारविसुद्धीयं, सुहुमं तह संपरायं च ।।३।। अकसायमहक्खायं, छउमत्थस्स जिणस्स वा । एयं चयरित्तकरं, चारित् होइ अाहियं ॥३३॥ तवो य दुविहो वुत्तो, बाहिरब्भन्तरो तहा। बाहिरो छविहो वुत्तो, एवमभतरो तवो ॥३४॥ नाणेण जाणइ भावे, दंसणेण य सद्दहे । चरित्तेण निगिराहाइ, तवेण परिसुज्झइ ॥३५।। खवित्ता पुवकम्माई, संजमेण तवेण य । सव्वदुक्खपहीणट्ठा, पक्कमन्ति महेसिणो ॥३६॥ त्ति बेमि
॥ मोक्खमग्गगई समत्तं ॥२८॥ ॥ अह सम्मत्तपरक्कम एगूणतीसइमं अज्झयणं ।।
सुयं मे पाउसं ! तेणं भगवया एवमक्खाय-इह खलु सम्मत्तपरक्कमे नाम अज्झयणे समणेणं भगवया महावीरेणं कासवे पवेइए, जं सम्मं सहहित्ता पत्तात्ता रोयइत्ता