________________
१३२ ]
[ जीवन-श्रेयस्कर - पाठमाला
नाणं च दंसणं चेव, चरितं च तवो तहा । एस मग्गुति पन्नत्तो, जिरोहिं वरदं सिहिं ॥ २॥ नाणं च दंसणं चैव, चरितं च तवो तहा । एयं मग्गमगुप्पत्ता, जीवा गच्छन्ति सोग्गइं || ३ || तत्थ पंचविहं नाणं, सुयं श्रभिनिबोहियं । ओहिनाणं तु तइयं, मणनाणं च केवलं ||४|| एयं पंचविहं नाणं, दव्वाण य गुणाण य । पजवाण य सव्वेसिं, नाणं नाणीहि देखियं ॥ ५ ॥ गुणाणमासओ दव्वं, एगदव्यस्सिया गुणा । लक्खणं पजवाणं तु उभश्रो अस्सिया भवे ॥६॥ धम्मो अहम्मो अगासं, कालो पुग्गलजन्तवो । एस लोगो ति पन्नत्तो, जिरोहिं वरदं सिहिं ॥७॥ धम्मो अहम्मो आगासं, दव्वं इक्किकमा हियं । अणन्ताणि यदव्वाणि, कालो पुग्गलजन्तवो ॥८॥ गइलक्खणो उ धम्मो, अहम्मो ठाणलक्खणे । । भायणं सव्वदव्वाणं, नहं श्रोगाहलक्खणं ॥ ६ ॥ वत्तणालक्खणे काला, जीवो उवओगलक्खणे | नाणेणं दंसणेणं च, सुहेण य दुहेरा य ॥१०॥ नाणं च दंसणं चेव, चरितं च तवो तहा । वीरियं अवओोगो य, एयं जीवस्स लक्खणं ॥ ११ ॥ सद्दन्धयार- उजोओ पहा छायातवे इ वा । वण्णरसगन्धफासा, पुग्गलाण तु लक्खणं ॥ १२ ॥ एगत्तं च पुहत्तं च संखा संठाणमेव य । संजोगा य विभागाय, पंजवारां तु लक्ख ||१३|| जीवाजीवा य बन्धय, पुरागं पावासवो तहा । संवरो निज्जरा मोक्खो, सन्तेय तहिया नव ॥ १४ ॥