________________
१२४
[ जीवन-श्रेयस्कर-पाठमाला.
जायरूवं जहामटुं, निद्धन्तमलपावगं । रागदोसभयाईयं, तं वयं बूम माहणं ॥२१॥ तवस्सियं किसं दन्तं अवचियमंससोणियं । सुव्वयं पत्तनिव्वाणं, तं वयं बूम माहणं ॥२२॥ तसपाणे वियाणेत्ता, संगहेण य थावरे । जो न हिंसइ तिविहेण, तं वयं बूम माहणं ॥२॥ कोहा वा जवा हासा, लोहा वा जइ वा भया । मुसं न वयइ जो उ, तं वयं बूम माहणं ।।२४।। चित्तमन्तमचित्तं वा, अप्पं या जइ वा बहुं। न गिराहइ अदत्तं जो, तं वयं बूम माहणं ॥२५॥ दिव्वमाणुस्सतेरिच्छे जो न सेवइ मेहुणं । मणसा कायवक्केणं, तं वयं बूम माहणं ॥२६॥ जहा पोमं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तो कामेहिं, तं वयं बूम माह ॥२७॥ अलोलुयं मुहाजीवि, अणगारं अकिंचणं । असंसत्तं गिहत्थेसु, तं वयं बूम माहणं ॥२८॥ जहिता पुव्वसंजोगं, नाइसंगे य बन्धवे । जो न सजइ 'एएखें, तं वयं बूम माहणं ॥२९॥ पसुबन्धा सव्ववेया य, जटुं च पावकम्मुणा। न तं तायन्ति दुस्लील, कम्माणि बलवन्ति हि ॥३०॥ न वि मुण्डिपण समो, न ओंकारेण बम्भण।। न मुणी रगणवासेणं, कुसचीरेण न तावसो ॥३१॥ समयाए समणो होइ बम्भचेरेण बम्भो । नाणेण उ मुगी होइ, तण होइ तावसो ॥३२॥
१. भोगेसु । २.-ह।