SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्र] [१२३ जे समन्था समुद्धत्तुं, परमप्पारणमेव य । तेसिं अन्न मिणं देयं, भो भिक्खू ! सव्वकामियं ॥८॥ सो तत्थ एव पडिसिद्धो, जायगेण महामुणी । न वि रुट्ठो न वि तुट्ठो, उत्तमट्ठगवेसओ ॥६॥ नन्नटुं पाणहेउं वा, नवि निव्वाहणाय वा । तेसिं विमोक्खणट्टाए, इमं बयणमब्बवी ॥१०॥ नवि जाप सि बेयमुहं, नवि अन्नाण जं मुहं । नक्षत्ताण मुहं जं च, जं च धम्शण वा मुह ॥११॥ जे समत्था समुद्धत्तुं, परमप्पासामेव य । न ते बुमं वियाणालि, अह जाणासि तो भण ॥१२॥ तस्सक्खेवपमुक्खं तु, अचयन्तो तहिं दिओ। सपरिसो पंजली होउं, पुच्छई तं महामुणिं ॥१३॥ वेयासां च मुहं बूहि, बूहि जन्नाण जं मुहं । नक्खताण मुहं बूहि, बूहि धम्माण वा मुहं ॥१४॥ जे समत्था समुद्धत्तुं, परमप्पाणमेव य । एयं मे संसयं सव्वं, साहू । कहसु पुच्छिो ॥१५॥ अग्गिहुत्तमुहा वेया, जन्नट्ठी वेयसा मुहं । नक्खत्ताण मुहं चन्दो, धम्माणं कासवो मुहं ॥१६॥ जहा चन्दं गहाईया, चिन्ति पंजलीउडा। वन्दमाणा नमसन्ता, उत्तम मणहारिणो ।।१७। अजाणगा जन्नवाई, विजामाहणसंपया । गूढा सज्झायतवसा, भासच्छन्ना इवग्गिणो ॥१८॥ जो लोए बम्मणो वुत्तो, अग्गी वा महिओ जहा। सया कुसलसंदिटुं, तं वयं बूम माहणं ॥१६॥ जो न सजइ आगन्तुं, पव्वयन्तो न सोयइ । रमइ अजवयणम्मि, तं वयं वूम माहां ॥२०॥
SR No.022602
Book TitleJivan Shreyaskar Pathmala
Original Sutra AuthorN/A
AuthorKesharben Amrutlal Zaveri
PublisherKesharben Amrutlal Zaveri
Publication Year
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy