________________
१२२]
[ जीवन-श्रेयस्कर-पाठमाला
ठाणे निसीयणे चेव, तहेव य तुयट्टणे । उल्लंघणपल्लंघणे, इन्दियाण य झुंजणे ॥२४॥ संरम्भसमारम्मे, प्रारम्भम्मि तहेव य । कायं पवत्तमातु, नियत्तिज जयं जई ॥२५॥ एयाओ पञ्च समिईओ, चरणस्स य पवसणे । गुत्ती नियत्तणे वुत्ता, असुभत्थेसु सव्वसो ॥२६॥ एसा पवयणमाया, जे सम्मं आयरे मुणी । सो खिप्पं सव्वसंसारा, विष्पमुच्चइ पण्डिए ।।२७।त्ति बेमि
॥ समिईओ समत्तानो ॥ ॥ अह जन्नइज्ज पंचवीसइमं अज्झयणं ।। माहणकुलसंभूत्रो, आसि विप्पो महायसो। जायाई जमजन्नम्मि, जयघोसि त्ति नामो ॥१॥ इन्दियग्गामनिग्गाही, मग्गगामी महामुणी। गामाणुगाम रीयन्ते, पत्तो वाणारसिं पुरि।॥२॥ वाणारसीए बहिया, उजाणम्मि मणेरमे । फासुए सेजसंथारे, तत्थ वासमुवागए ॥३॥ अह तेणेव कालेणं, पुरीए तत्थ माहणे । विजयघोसि त्ति नामेण, जन्नं जयह वेयवी ॥४॥ अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जन्नम्मि, भिक्खमट्ठा उवट्टिए ॥५॥ समुवट्टियं तहिं सन्त, जायगो पडिसेहए । न हु दाहामि ते भिक्खं, भिक ! जायाहि अन्नो ॥६॥ जे य वेयविऊ विप्पा, जन्नद्रा य जै दिया। जोइसंगविऊ जे घ, जे य धम्माण पारगा ॥७॥