________________
११८ ]
[ जीवन - श्रेयस्कर - पाठमाला
कुष्पवयणपासण्डी, सव्वे उम्मग्गपट्टिया । सम्मग्गं तु जिराक्खायं, एस मग्गे हि उत्तमे ॥६३॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झ, तं मे कहसु गोयमा ||६४ || महा उदगवेगेण, बुज्झमाणाण पाणिगं । सरणं गई पट्टा य, दीव के मन्नसि मुणी ? ||६५ || श्रत्थि एगो महादीवो, वारिमज्भे महालो । महा उद्गवेगस्स, गई तत्थ न विजइ || ६६ । दीवे य इइ के बुत्ते ? केसी गोयमब्बवी । के सिमेवं बुवंतं तु, गोयमो इणमब्बवी ||६७ || जरामरणवेगेां, बुज्झमाणाण पाणियां | धम्म दीवो पट्टा य, गई सरणमुत्तमं ॥ ६८ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झे, तं मे कहसु गोयमा || ६ || वंसि महोहंसि, नावा विपरिधाव |
जैसि गोयम ! श्रारूढो, कहं पारं गमिस्स सि ? ॥ ७० ॥ जाउ अस्साविणी नावा, न सा पारस्स गामिणी । जा निरस्साविणी नावा, सा उ पारस्स गामिणी || ७१ || नावा य इइ का वृत्ता ? केसी गोयममब्बवी ।
सिमेवं बुवतं तु, गोयमो इणमब्बवी ||७२|| सरीरमाहुनाव त्ति, जीवो वुच्चइ नाविनो । संसारो वो कुत्तो, जं तरंति महेसिगो || ७३ || साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झ, तं मे कहसु गोयमा ! ||७४ || अन्धयारे तमे घोरे, चिट्ठन्ति पाणि को करिस्सर उज्जोयं ? सव्वलोयम्मि पाणि ॥ ७५ ॥
बहू ।