________________
श्रीउत्तराध्ययनसूत्र]
[११९ ।
उग्गओ विमलो भाणू, सव्यलोयफ्भंकरो। सो करिस्सइ उजोय, सव्वलायम्मि पाणिणं ॥७६।। भाणू य इइ के वुत्ते ? केसी गोयममब्बवी । केसिमेवं बुवंतं तु, गोयमो इणमब्बवी ।।७।। उग्गओ खीणसंसारो, सम्वन्नू जिणभक्खरो। सो करिस्सइ उजोयं, सव्वलोयम्मि पाणिणं ।।७।। साहु गोयम ! पन्ना ते, छिन्नो मे संसो इमो। अन्नो वि संसो मज्झं, तं मे कहसु गोयमा !॥७॥ सारीरमाणसे दुक्खे, वज्झमाणाण पाणिणं । खेम सिवमणावाहं, ठाणं किं मन्नसे मुणी ? ॥८॥ अस्थि एगं धुवं ठाणं, लोगग्गम्मि दुरारुहं । जत्य नत्थि जरा मच्चू , वाहिणो वेयणा तहा ।।८१॥ ठाणे य इइ के वुत्ते ? केसी गोयममब्यवी। केसिमेवं बुवंतं तु, गोयमो इणमब्बवी ।।२।। निव्वाणं ति प्रवाहं ति, सिद्धी लोगग्गमेव य । खेमं सिवं अणाबाह, जं चरंति महेसिणो ८३|| तं ठाणं सासयं वासं, लोयग्गम्मि दुरारुहं । जं संपत्ता न सोयन्ति, भवोहन्तकर। मुणी ॥८॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। नमो ते संसयातीत ! सव्वसुत्तमहोयही ।।८।। एवं तु संसए छिन्ने ! केसी घोरपरक्कमे । अभिवन्दित्ता सिरसा, गोयमं तु महायसं ॥८६॥ पंचमहव्वयधम्मं, पडिवजइ भावओ। पुरिमस्स पच्छिमम्मि, मग्गे तत्थ सुहावहे ।।८७॥ केसीगोयमत्रो निच्चं, तम्मि आसि समागमे । सुयसीललमुकरितो. महत्थत्थविणिच्छ पो ।।८।।