________________
श्रीउत्तराध्ययन सूत्र ]
महामेहप्पसूयाओ, गिज्झ वारि जलुत्तमं । सिंचामि सययं 'तेउं, सित्ता नो व डहन्ति मे ॥ ५१ ॥ अग्गी य इइ के वृत्ता ? केसी गोयममब्बवी । केसिमेवं बुवन्तं तु गोयमो इणमव्यवी ॥ ५२॥ कसाया श्रग्गिणो वुत्ता, सुयसीलतवो जलं । सुयधाराभिहया सन्ता, भिन्ना हु न डहन्ति मे || ५३ || साहु गोयम पन्ना ते ! छिन्नो मे संसओ इमे । अन्नो वि संसओ मज्झ, तं मे कहसु गोयमा ! || ५४ ॥ अयं साहसिओ भीमो, दुट्टस्लो परिधावई । जंसि गोयम ! श्रारूढो, कहं तेरा न हीरसि ? ॥ ५५ ॥ पधावन्तं निगिरहामि, सुयरस्सीसमाहियं ।
न मे गच्छइ उम्मग्गं, मग्गं च पडिवजइ ॥ ५६|| आसे य इइ के कुत्ते ? केसी गोयममब्बषी । केसिमेवं बुवंतंतु, गोयमो इणमब्बवी ॥५७॥ मणो साहसिओ भीमो, दुट्ठस्सो परिधावइ । तं सम्मं तु निगिरहामि, धम्म सिक्खाइ कन्थगं ॥ ५८ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झ, तं मे कहसु गोयमा ॥ ५९ ॥ कुप्पहा बहवो लोए, जेहिं नासन्ति जन्तुणो । श्रद्धा कह वट्टन्ते, तं न नाससि गोयमा ? || ६० || जे य मग्गेण गच्छन्ति, जे य उम्मग्गपट्टिया । ते सव्वे वेश्या मज्जं, तो न नस्सामहं मुखी ॥ ६१ ॥
[ ११७
मग्गे य इइ के वुत्ते ? केसी गोयममब्बवी । केसिमेवं बुवतं तु, गोयमो इणमब्बवी ॥ ६२॥
१. देहं ।