________________
११६ ]
[ जीवन-श्रेयस्कर - पाठमाला.
साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । नो वि संसओ मज्झं, तं मे कहसु गोयमा ||३६|| दीसन्ति बहवे लोए, पासबद्धा सरीरिणो । मुक्कपासो लहुभूओ, कहं तं विहरसि मुणी ? ॥४०॥ ते पासे सव्वसो चित्ता निहन्तृण उवायो । मुक्कपासो लहुब्भूओ, विहरामि श्रहं सुखी ॥ ४१ ॥ पासा य इद्द के वृत्ता ? केसी गोयममध्वी ।
सिमेवं बुवतं तु, गोयमो इस मब्वी ||१२|| रागदोसादओ तिव्वा, नेहपासा भयंकरा | ते छिन्दित्ता जहानायं, विहरामि जहक्कमं ॥ ४३ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसग्रो इमो । अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ||४४|| अन्तोहिययसंभूया, लया चिट्ठइ गोयमा ।
फलेइ विभक्खीणि, सा उ उद्धरिया कहं ? ॥ ४५ ॥ तं लयं सव्वसो छित्ता, उद्धरिता समूल्यिं । विहरामि जहानार्य, मुक्को मि विसभक्खणं ॥ ४६ ॥ लया य इइ का वृत्ता ? केसी गोयममव्यवी । केसिमेवं बुवंतं तु, गोयमो इणमब्बवी ||४७|| भवतराहा लया कुत्ता, भीमा भीमफलोदया । 'तमुद्धिच्चा जहानायं, विहरामि जहा सुहं ॥४८॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्न व संसओ मज्झ, तं मे कहसु गोयमा ॥ ४६ ॥ संपजलिया घोरा, अग्गी चिट्ठइ गोयमा ! जे हन्ति सरीरत्था, कहं विज्भाविया तुमे ? ॥ ५० ॥
१. तमुच्छित्ता ।