________________
११४]
जीवन-श्रेयस्कर - पाठमाला
॥१५॥
अह ते तत्थ सीसाणं, विन्नाय पक्तिक्कियं । समागमे कयमई, उभओ के सिगोयमा ||१४|| गोयमे पडिरुवन्नू, सीससंघसमाउले । जेटुं कुलमवेक्खन्तो, हिन्दुयं वणमाग केसी कुमारसमणे, गोयमं दिस्समागयं । पडिरूवं पडिवत्ति, सम्मं संपडिवजइ ||१६|| पलाल फासूयं तत्थ, पंचमं कुसतणाणि य । गोयमस्स मिसेजाए, खिष्पं संपणामए ॥१७॥ केसी कुमारसमणे, गोयमे य महायसे । उभो निसराणा सोहन्ति, चन्द्रसूरसमप्पभा || १८ || समागया बहु तत्थ, पासण्डा कोउया मिया' । गहत्था अगाओ, साहस्सीओ समागया ॥ १६ ॥ देवदाणवमन्धव्वा, जक्खरक्खस किन्नरा |
दिस्सा च भूयाणं, ग्रासी तत्थ समागमो ||२०|| पुच्छामि ते महाभाग ! केसी गोयममब्बवी | तओ केसिंबुवंतंतु, गोयमो इणमब्बवी ||२१|| पुच्छ भन्ते ! जहिच्छं ते, केसिं गोयममब्बवी । तो केसी अन्नाए, गोयमं इणमब्बवी ||२२|| चाउजामो य जो धम्मो, जो इमो पंचसिक्खिओ । देसि वज्रमाणे, पासेण य महामुनी ॥ २३ ॥ | एगकजपवन्नाणं विसेसे किं नु कारणं ? धम्मे दुविहे मेहावी, कहं विष्पचओ न ते ? ||२४||
तो केसिं बुवन्तं तु, गोयमो इणमब्बवी । पन्ना समिक्ख धम्मं तत्तं तत्तविणिच्छियं ||२५||
१. गासिया । २. गोमो के सिमची ।